Declension table of ?laghupārāśarya

Deva

NeuterSingularDualPlural
Nominativelaghupārāśaryam laghupārāśarye laghupārāśaryāṇi
Vocativelaghupārāśarya laghupārāśarye laghupārāśaryāṇi
Accusativelaghupārāśaryam laghupārāśarye laghupārāśaryāṇi
Instrumentallaghupārāśaryeṇa laghupārāśaryābhyām laghupārāśaryaiḥ
Dativelaghupārāśaryāya laghupārāśaryābhyām laghupārāśaryebhyaḥ
Ablativelaghupārāśaryāt laghupārāśaryābhyām laghupārāśaryebhyaḥ
Genitivelaghupārāśaryasya laghupārāśaryayoḥ laghupārāśaryāṇām
Locativelaghupārāśarye laghupārāśaryayoḥ laghupārāśaryeṣu

Compound laghupārāśarya -

Adverb -laghupārāśaryam -laghupārāśaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria