Declension table of ?laghupākin

Deva

MasculineSingularDualPlural
Nominativelaghupākī laghupākinau laghupākinaḥ
Vocativelaghupākin laghupākinau laghupākinaḥ
Accusativelaghupākinam laghupākinau laghupākinaḥ
Instrumentallaghupākinā laghupākibhyām laghupākibhiḥ
Dativelaghupākine laghupākibhyām laghupākibhyaḥ
Ablativelaghupākinaḥ laghupākibhyām laghupākibhyaḥ
Genitivelaghupākinaḥ laghupākinoḥ laghupākinām
Locativelaghupākini laghupākinoḥ laghupākiṣu

Compound laghupāki -

Adverb -laghupāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria