Declension table of ?laghupāka

Deva

MasculineSingularDualPlural
Nominativelaghupākaḥ laghupākau laghupākāḥ
Vocativelaghupāka laghupākau laghupākāḥ
Accusativelaghupākam laghupākau laghupākān
Instrumentallaghupākena laghupākābhyām laghupākaiḥ laghupākebhiḥ
Dativelaghupākāya laghupākābhyām laghupākebhyaḥ
Ablativelaghupākāt laghupākābhyām laghupākebhyaḥ
Genitivelaghupākasya laghupākayoḥ laghupākānām
Locativelaghupāke laghupākayoḥ laghupākeṣu

Compound laghupāka -

Adverb -laghupākam -laghupākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria