Declension table of ?laghunyāyasudhā

Deva

FeminineSingularDualPlural
Nominativelaghunyāyasudhā laghunyāyasudhe laghunyāyasudhāḥ
Vocativelaghunyāyasudhe laghunyāyasudhe laghunyāyasudhāḥ
Accusativelaghunyāyasudhām laghunyāyasudhe laghunyāyasudhāḥ
Instrumentallaghunyāyasudhayā laghunyāyasudhābhyām laghunyāyasudhābhiḥ
Dativelaghunyāyasudhāyai laghunyāyasudhābhyām laghunyāyasudhābhyaḥ
Ablativelaghunyāyasudhāyāḥ laghunyāyasudhābhyām laghunyāyasudhābhyaḥ
Genitivelaghunyāyasudhāyāḥ laghunyāyasudhayoḥ laghunyāyasudhānām
Locativelaghunyāyasudhāyām laghunyāyasudhayoḥ laghunyāyasudhāsu

Adverb -laghunyāyasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria