Declension table of ?laghunyāsa

Deva

MasculineSingularDualPlural
Nominativelaghunyāsaḥ laghunyāsau laghunyāsāḥ
Vocativelaghunyāsa laghunyāsau laghunyāsāḥ
Accusativelaghunyāsam laghunyāsau laghunyāsān
Instrumentallaghunyāsena laghunyāsābhyām laghunyāsaiḥ laghunyāsebhiḥ
Dativelaghunyāsāya laghunyāsābhyām laghunyāsebhyaḥ
Ablativelaghunyāsāt laghunyāsābhyām laghunyāsebhyaḥ
Genitivelaghunyāsasya laghunyāsayoḥ laghunyāsānām
Locativelaghunyāse laghunyāsayoḥ laghunyāseṣu

Compound laghunyāsa -

Adverb -laghunyāsam -laghunyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria