Declension table of ?laghumīmāṃsāvārttikaṭīkā

Deva

FeminineSingularDualPlural
Nominativelaghumīmāṃsāvārttikaṭīkā laghumīmāṃsāvārttikaṭīke laghumīmāṃsāvārttikaṭīkāḥ
Vocativelaghumīmāṃsāvārttikaṭīke laghumīmāṃsāvārttikaṭīke laghumīmāṃsāvārttikaṭīkāḥ
Accusativelaghumīmāṃsāvārttikaṭīkām laghumīmāṃsāvārttikaṭīke laghumīmāṃsāvārttikaṭīkāḥ
Instrumentallaghumīmāṃsāvārttikaṭīkayā laghumīmāṃsāvārttikaṭīkābhyām laghumīmāṃsāvārttikaṭīkābhiḥ
Dativelaghumīmāṃsāvārttikaṭīkāyai laghumīmāṃsāvārttikaṭīkābhyām laghumīmāṃsāvārttikaṭīkābhyaḥ
Ablativelaghumīmāṃsāvārttikaṭīkāyāḥ laghumīmāṃsāvārttikaṭīkābhyām laghumīmāṃsāvārttikaṭīkābhyaḥ
Genitivelaghumīmāṃsāvārttikaṭīkāyāḥ laghumīmāṃsāvārttikaṭīkayoḥ laghumīmāṃsāvārttikaṭīkānām
Locativelaghumīmāṃsāvārttikaṭīkāyām laghumīmāṃsāvārttikaṭīkayoḥ laghumīmāṃsāvārttikaṭīkāsu

Adverb -laghumīmāṃsāvārttikaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria