Declension table of ?laghulakṣahoma

Deva

MasculineSingularDualPlural
Nominativelaghulakṣahomaḥ laghulakṣahomau laghulakṣahomāḥ
Vocativelaghulakṣahoma laghulakṣahomau laghulakṣahomāḥ
Accusativelaghulakṣahomam laghulakṣahomau laghulakṣahomān
Instrumentallaghulakṣahomeṇa laghulakṣahomābhyām laghulakṣahomaiḥ laghulakṣahomebhiḥ
Dativelaghulakṣahomāya laghulakṣahomābhyām laghulakṣahomebhyaḥ
Ablativelaghulakṣahomāt laghulakṣahomābhyām laghulakṣahomebhyaḥ
Genitivelaghulakṣahomasya laghulakṣahomayoḥ laghulakṣahomāṇām
Locativelaghulakṣahome laghulakṣahomayoḥ laghulakṣahomeṣu

Compound laghulakṣahoma -

Adverb -laghulakṣahomam -laghulakṣahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria