Declension table of ?laghukrama

Deva

NeuterSingularDualPlural
Nominativelaghukramam laghukrame laghukramāṇi
Vocativelaghukrama laghukrame laghukramāṇi
Accusativelaghukramam laghukrame laghukramāṇi
Instrumentallaghukrameṇa laghukramābhyām laghukramaiḥ
Dativelaghukramāya laghukramābhyām laghukramebhyaḥ
Ablativelaghukramāt laghukramābhyām laghukramebhyaḥ
Genitivelaghukramasya laghukramayoḥ laghukramāṇām
Locativelaghukrame laghukramayoḥ laghukrameṣu

Compound laghukrama -

Adverb -laghukramam -laghukramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria