Declension table of ?laghukoṣṭhā

Deva

FeminineSingularDualPlural
Nominativelaghukoṣṭhā laghukoṣṭhe laghukoṣṭhāḥ
Vocativelaghukoṣṭhe laghukoṣṭhe laghukoṣṭhāḥ
Accusativelaghukoṣṭhām laghukoṣṭhe laghukoṣṭhāḥ
Instrumentallaghukoṣṭhayā laghukoṣṭhābhyām laghukoṣṭhābhiḥ
Dativelaghukoṣṭhāyai laghukoṣṭhābhyām laghukoṣṭhābhyaḥ
Ablativelaghukoṣṭhāyāḥ laghukoṣṭhābhyām laghukoṣṭhābhyaḥ
Genitivelaghukoṣṭhāyāḥ laghukoṣṭhayoḥ laghukoṣṭhānām
Locativelaghukoṣṭhāyām laghukoṣṭhayoḥ laghukoṣṭhāsu

Adverb -laghukoṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria