Declension table of ?laghukoṣṭha

Deva

NeuterSingularDualPlural
Nominativelaghukoṣṭham laghukoṣṭhe laghukoṣṭhāni
Vocativelaghukoṣṭha laghukoṣṭhe laghukoṣṭhāni
Accusativelaghukoṣṭham laghukoṣṭhe laghukoṣṭhāni
Instrumentallaghukoṣṭhena laghukoṣṭhābhyām laghukoṣṭhaiḥ
Dativelaghukoṣṭhāya laghukoṣṭhābhyām laghukoṣṭhebhyaḥ
Ablativelaghukoṣṭhāt laghukoṣṭhābhyām laghukoṣṭhebhyaḥ
Genitivelaghukoṣṭhasya laghukoṣṭhayoḥ laghukoṣṭhānām
Locativelaghukoṣṭhe laghukoṣṭhayoḥ laghukoṣṭheṣu

Compound laghukoṣṭha -

Adverb -laghukoṣṭham -laghukoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria