Declension table of ?laghukoṣṭha

Deva

MasculineSingularDualPlural
Nominativelaghukoṣṭhaḥ laghukoṣṭhau laghukoṣṭhāḥ
Vocativelaghukoṣṭha laghukoṣṭhau laghukoṣṭhāḥ
Accusativelaghukoṣṭham laghukoṣṭhau laghukoṣṭhān
Instrumentallaghukoṣṭhena laghukoṣṭhābhyām laghukoṣṭhaiḥ laghukoṣṭhebhiḥ
Dativelaghukoṣṭhāya laghukoṣṭhābhyām laghukoṣṭhebhyaḥ
Ablativelaghukoṣṭhāt laghukoṣṭhābhyām laghukoṣṭhebhyaḥ
Genitivelaghukoṣṭhasya laghukoṣṭhayoḥ laghukoṣṭhānām
Locativelaghukoṣṭhe laghukoṣṭhayoḥ laghukoṣṭheṣu

Compound laghukoṣṭha -

Adverb -laghukoṣṭham -laghukoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria