Declension table of ?laghukhaṭvikā

Deva

FeminineSingularDualPlural
Nominativelaghukhaṭvikā laghukhaṭvike laghukhaṭvikāḥ
Vocativelaghukhaṭvike laghukhaṭvike laghukhaṭvikāḥ
Accusativelaghukhaṭvikām laghukhaṭvike laghukhaṭvikāḥ
Instrumentallaghukhaṭvikayā laghukhaṭvikābhyām laghukhaṭvikābhiḥ
Dativelaghukhaṭvikāyai laghukhaṭvikābhyām laghukhaṭvikābhyaḥ
Ablativelaghukhaṭvikāyāḥ laghukhaṭvikābhyām laghukhaṭvikābhyaḥ
Genitivelaghukhaṭvikāyāḥ laghukhaṭvikayoḥ laghukhaṭvikānām
Locativelaghukhaṭvikāyām laghukhaṭvikayoḥ laghukhaṭvikāsu

Adverb -laghukhaṭvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria