Declension table of ?laghukāṣṭha

Deva

MasculineSingularDualPlural
Nominativelaghukāṣṭhaḥ laghukāṣṭhau laghukāṣṭhāḥ
Vocativelaghukāṣṭha laghukāṣṭhau laghukāṣṭhāḥ
Accusativelaghukāṣṭham laghukāṣṭhau laghukāṣṭhān
Instrumentallaghukāṣṭhena laghukāṣṭhābhyām laghukāṣṭhaiḥ laghukāṣṭhebhiḥ
Dativelaghukāṣṭhāya laghukāṣṭhābhyām laghukāṣṭhebhyaḥ
Ablativelaghukāṣṭhāt laghukāṣṭhābhyām laghukāṣṭhebhyaḥ
Genitivelaghukāṣṭhasya laghukāṣṭhayoḥ laghukāṣṭhānām
Locativelaghukāṣṭhe laghukāṣṭhayoḥ laghukāṣṭheṣu

Compound laghukāṣṭha -

Adverb -laghukāṣṭham -laghukāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria