Declension table of ?laghujānakīya

Deva

NeuterSingularDualPlural
Nominativelaghujānakīyam laghujānakīye laghujānakīyāni
Vocativelaghujānakīya laghujānakīye laghujānakīyāni
Accusativelaghujānakīyam laghujānakīye laghujānakīyāni
Instrumentallaghujānakīyena laghujānakīyābhyām laghujānakīyaiḥ
Dativelaghujānakīyāya laghujānakīyābhyām laghujānakīyebhyaḥ
Ablativelaghujānakīyāt laghujānakīyābhyām laghujānakīyebhyaḥ
Genitivelaghujānakīyasya laghujānakīyayoḥ laghujānakīyānām
Locativelaghujānakīye laghujānakīyayoḥ laghujānakīyeṣu

Compound laghujānakīya -

Adverb -laghujānakīyam -laghujānakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria