Declension table of ?laghuhastatva

Deva

NeuterSingularDualPlural
Nominativelaghuhastatvam laghuhastatve laghuhastatvāni
Vocativelaghuhastatva laghuhastatve laghuhastatvāni
Accusativelaghuhastatvam laghuhastatve laghuhastatvāni
Instrumentallaghuhastatvena laghuhastatvābhyām laghuhastatvaiḥ
Dativelaghuhastatvāya laghuhastatvābhyām laghuhastatvebhyaḥ
Ablativelaghuhastatvāt laghuhastatvābhyām laghuhastatvebhyaḥ
Genitivelaghuhastatvasya laghuhastatvayoḥ laghuhastatvānām
Locativelaghuhastatve laghuhastatvayoḥ laghuhastatveṣu

Compound laghuhastatva -

Adverb -laghuhastatvam -laghuhastatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria