Declension table of ?laghuhastatā

Deva

FeminineSingularDualPlural
Nominativelaghuhastatā laghuhastate laghuhastatāḥ
Vocativelaghuhastate laghuhastate laghuhastatāḥ
Accusativelaghuhastatām laghuhastate laghuhastatāḥ
Instrumentallaghuhastatayā laghuhastatābhyām laghuhastatābhiḥ
Dativelaghuhastatāyai laghuhastatābhyām laghuhastatābhyaḥ
Ablativelaghuhastatāyāḥ laghuhastatābhyām laghuhastatābhyaḥ
Genitivelaghuhastatāyāḥ laghuhastatayoḥ laghuhastatānām
Locativelaghuhastatāyām laghuhastatayoḥ laghuhastatāsu

Adverb -laghuhastatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria