Declension table of ?laghuhasta

Deva

NeuterSingularDualPlural
Nominativelaghuhastam laghuhaste laghuhastāni
Vocativelaghuhasta laghuhaste laghuhastāni
Accusativelaghuhastam laghuhaste laghuhastāni
Instrumentallaghuhastena laghuhastābhyām laghuhastaiḥ
Dativelaghuhastāya laghuhastābhyām laghuhastebhyaḥ
Ablativelaghuhastāt laghuhastābhyām laghuhastebhyaḥ
Genitivelaghuhastasya laghuhastayoḥ laghuhastānām
Locativelaghuhaste laghuhastayoḥ laghuhasteṣu

Compound laghuhasta -

Adverb -laghuhastam -laghuhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria