Declension table of ?laghuhasta

Deva

MasculineSingularDualPlural
Nominativelaghuhastaḥ laghuhastau laghuhastāḥ
Vocativelaghuhasta laghuhastau laghuhastāḥ
Accusativelaghuhastam laghuhastau laghuhastān
Instrumentallaghuhastena laghuhastābhyām laghuhastaiḥ laghuhastebhiḥ
Dativelaghuhastāya laghuhastābhyām laghuhastebhyaḥ
Ablativelaghuhastāt laghuhastābhyām laghuhastebhyaḥ
Genitivelaghuhastasya laghuhastayoḥ laghuhastānām
Locativelaghuhaste laghuhastayoḥ laghuhasteṣu

Compound laghuhasta -

Adverb -laghuhastam -laghuhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria