Declension table of ?laghuhārīta

Deva

MasculineSingularDualPlural
Nominativelaghuhārītaḥ laghuhārītau laghuhārītāḥ
Vocativelaghuhārīta laghuhārītau laghuhārītāḥ
Accusativelaghuhārītam laghuhārītau laghuhārītān
Instrumentallaghuhārītena laghuhārītābhyām laghuhārītaiḥ laghuhārītebhiḥ
Dativelaghuhārītāya laghuhārītābhyām laghuhārītebhyaḥ
Ablativelaghuhārītāt laghuhārītābhyām laghuhārītebhyaḥ
Genitivelaghuhārītasya laghuhārītayoḥ laghuhārītānām
Locativelaghuhārīte laghuhārītayoḥ laghuhārīteṣu

Compound laghuhārīta -

Adverb -laghuhārītam -laghuhārītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria