Declension table of laghuhṛdaya

Deva

NeuterSingularDualPlural
Nominativelaghuhṛdayam laghuhṛdaye laghuhṛdayāni
Vocativelaghuhṛdaya laghuhṛdaye laghuhṛdayāni
Accusativelaghuhṛdayam laghuhṛdaye laghuhṛdayāni
Instrumentallaghuhṛdayena laghuhṛdayābhyām laghuhṛdayaiḥ
Dativelaghuhṛdayāya laghuhṛdayābhyām laghuhṛdayebhyaḥ
Ablativelaghuhṛdayāt laghuhṛdayābhyām laghuhṛdayebhyaḥ
Genitivelaghuhṛdayasya laghuhṛdayayoḥ laghuhṛdayānām
Locativelaghuhṛdaye laghuhṛdayayoḥ laghuhṛdayeṣu

Compound laghuhṛdaya -

Adverb -laghuhṛdayam -laghuhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria