Declension table of ?laghugati

Deva

MasculineSingularDualPlural
Nominativelaghugatiḥ laghugatī laghugatayaḥ
Vocativelaghugate laghugatī laghugatayaḥ
Accusativelaghugatim laghugatī laghugatīn
Instrumentallaghugatinā laghugatibhyām laghugatibhiḥ
Dativelaghugataye laghugatibhyām laghugatibhyaḥ
Ablativelaghugateḥ laghugatibhyām laghugatibhyaḥ
Genitivelaghugateḥ laghugatyoḥ laghugatīnām
Locativelaghugatau laghugatyoḥ laghugatiṣu

Compound laghugati -

Adverb -laghugati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria