Declension table of ?laghudantī

Deva

FeminineSingularDualPlural
Nominativelaghudantī laghudantyau laghudantyaḥ
Vocativelaghudanti laghudantyau laghudantyaḥ
Accusativelaghudantīm laghudantyau laghudantīḥ
Instrumentallaghudantyā laghudantībhyām laghudantībhiḥ
Dativelaghudantyai laghudantībhyām laghudantībhyaḥ
Ablativelaghudantyāḥ laghudantībhyām laghudantībhyaḥ
Genitivelaghudantyāḥ laghudantyoḥ laghudantīnām
Locativelaghudantyām laghudantyoḥ laghudantīṣu

Compound laghudanti - laghudantī -

Adverb -laghudanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria