Declension table of ?laghucittatā

Deva

FeminineSingularDualPlural
Nominativelaghucittatā laghucittate laghucittatāḥ
Vocativelaghucittate laghucittate laghucittatāḥ
Accusativelaghucittatām laghucittate laghucittatāḥ
Instrumentallaghucittatayā laghucittatābhyām laghucittatābhiḥ
Dativelaghucittatāyai laghucittatābhyām laghucittatābhyaḥ
Ablativelaghucittatāyāḥ laghucittatābhyām laghucittatābhyaḥ
Genitivelaghucittatāyāḥ laghucittatayoḥ laghucittatānām
Locativelaghucittatāyām laghucittatayoḥ laghucittatāsu

Adverb -laghucittatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria