Declension table of ?laghucitrahasta

Deva

NeuterSingularDualPlural
Nominativelaghucitrahastam laghucitrahaste laghucitrahastāni
Vocativelaghucitrahasta laghucitrahaste laghucitrahastāni
Accusativelaghucitrahastam laghucitrahaste laghucitrahastāni
Instrumentallaghucitrahastena laghucitrahastābhyām laghucitrahastaiḥ
Dativelaghucitrahastāya laghucitrahastābhyām laghucitrahastebhyaḥ
Ablativelaghucitrahastāt laghucitrahastābhyām laghucitrahastebhyaḥ
Genitivelaghucitrahastasya laghucitrahastayoḥ laghucitrahastānām
Locativelaghucitrahaste laghucitrahastayoḥ laghucitrahasteṣu

Compound laghucitrahasta -

Adverb -laghucitrahastam -laghucitrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria