Declension table of ?laghucirbhiṭā

Deva

FeminineSingularDualPlural
Nominativelaghucirbhiṭā laghucirbhiṭe laghucirbhiṭāḥ
Vocativelaghucirbhiṭe laghucirbhiṭe laghucirbhiṭāḥ
Accusativelaghucirbhiṭām laghucirbhiṭe laghucirbhiṭāḥ
Instrumentallaghucirbhiṭayā laghucirbhiṭābhyām laghucirbhiṭābhiḥ
Dativelaghucirbhiṭāyai laghucirbhiṭābhyām laghucirbhiṭābhyaḥ
Ablativelaghucirbhiṭāyāḥ laghucirbhiṭābhyām laghucirbhiṭābhyaḥ
Genitivelaghucirbhiṭāyāḥ laghucirbhiṭayoḥ laghucirbhiṭānām
Locativelaghucirbhiṭāyām laghucirbhiṭayoḥ laghucirbhiṭāsu

Adverb -laghucirbhiṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria