Declension table of ?laghucintāmaṇirasa

Deva

MasculineSingularDualPlural
Nominativelaghucintāmaṇirasaḥ laghucintāmaṇirasau laghucintāmaṇirasāḥ
Vocativelaghucintāmaṇirasa laghucintāmaṇirasau laghucintāmaṇirasāḥ
Accusativelaghucintāmaṇirasam laghucintāmaṇirasau laghucintāmaṇirasān
Instrumentallaghucintāmaṇirasena laghucintāmaṇirasābhyām laghucintāmaṇirasaiḥ laghucintāmaṇirasebhiḥ
Dativelaghucintāmaṇirasāya laghucintāmaṇirasābhyām laghucintāmaṇirasebhyaḥ
Ablativelaghucintāmaṇirasāt laghucintāmaṇirasābhyām laghucintāmaṇirasebhyaḥ
Genitivelaghucintāmaṇirasasya laghucintāmaṇirasayoḥ laghucintāmaṇirasānām
Locativelaghucintāmaṇirase laghucintāmaṇirasayoḥ laghucintāmaṇiraseṣu

Compound laghucintāmaṇirasa -

Adverb -laghucintāmaṇirasam -laghucintāmaṇirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria