Declension table of ?laghucintāmaṇi

Deva

MasculineSingularDualPlural
Nominativelaghucintāmaṇiḥ laghucintāmaṇī laghucintāmaṇayaḥ
Vocativelaghucintāmaṇe laghucintāmaṇī laghucintāmaṇayaḥ
Accusativelaghucintāmaṇim laghucintāmaṇī laghucintāmaṇīn
Instrumentallaghucintāmaṇinā laghucintāmaṇibhyām laghucintāmaṇibhiḥ
Dativelaghucintāmaṇaye laghucintāmaṇibhyām laghucintāmaṇibhyaḥ
Ablativelaghucintāmaṇeḥ laghucintāmaṇibhyām laghucintāmaṇibhyaḥ
Genitivelaghucintāmaṇeḥ laghucintāmaṇyoḥ laghucintāmaṇīnām
Locativelaghucintāmaṇau laghucintāmaṇyoḥ laghucintāmaṇiṣu

Compound laghucintāmaṇi -

Adverb -laghucintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria