Declension table of ?laghucchadā

Deva

FeminineSingularDualPlural
Nominativelaghucchadā laghucchade laghucchadāḥ
Vocativelaghucchade laghucchade laghucchadāḥ
Accusativelaghucchadām laghucchade laghucchadāḥ
Instrumentallaghucchadayā laghucchadābhyām laghucchadābhiḥ
Dativelaghucchadāyai laghucchadābhyām laghucchadābhyaḥ
Ablativelaghucchadāyāḥ laghucchadābhyām laghucchadābhyaḥ
Genitivelaghucchadāyāḥ laghucchadayoḥ laghucchadānām
Locativelaghucchadāyām laghucchadayoḥ laghucchadāsu

Adverb -laghucchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria