Declension table of ?laghubrahmavaivarta

Deva

NeuterSingularDualPlural
Nominativelaghubrahmavaivartam laghubrahmavaivarte laghubrahmavaivartāni
Vocativelaghubrahmavaivarta laghubrahmavaivarte laghubrahmavaivartāni
Accusativelaghubrahmavaivartam laghubrahmavaivarte laghubrahmavaivartāni
Instrumentallaghubrahmavaivartena laghubrahmavaivartābhyām laghubrahmavaivartaiḥ
Dativelaghubrahmavaivartāya laghubrahmavaivartābhyām laghubrahmavaivartebhyaḥ
Ablativelaghubrahmavaivartāt laghubrahmavaivartābhyām laghubrahmavaivartebhyaḥ
Genitivelaghubrahmavaivartasya laghubrahmavaivartayoḥ laghubrahmavaivartānām
Locativelaghubrahmavaivarte laghubrahmavaivartayoḥ laghubrahmavaivarteṣu

Compound laghubrahmavaivarta -

Adverb -laghubrahmavaivartam -laghubrahmavaivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria