Declension table of ?laghubrāhmī

Deva

FeminineSingularDualPlural
Nominativelaghubrāhmī laghubrāhmyau laghubrāhmyaḥ
Vocativelaghubrāhmi laghubrāhmyau laghubrāhmyaḥ
Accusativelaghubrāhmīm laghubrāhmyau laghubrāhmīḥ
Instrumentallaghubrāhmyā laghubrāhmībhyām laghubrāhmībhiḥ
Dativelaghubrāhmyai laghubrāhmībhyām laghubrāhmībhyaḥ
Ablativelaghubrāhmyāḥ laghubrāhmībhyām laghubrāhmībhyaḥ
Genitivelaghubrāhmyāḥ laghubrāhmyoḥ laghubrāhmīṇām
Locativelaghubrāhmyām laghubrāhmyoḥ laghubrāhmīṣu

Compound laghubrāhmi - laghubrāhmī -

Adverb -laghubrāhmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria