Declension table of ?laghubhūtadruma

Deva

MasculineSingularDualPlural
Nominativelaghubhūtadrumaḥ laghubhūtadrumau laghubhūtadrumāḥ
Vocativelaghubhūtadruma laghubhūtadrumau laghubhūtadrumāḥ
Accusativelaghubhūtadrumam laghubhūtadrumau laghubhūtadrumān
Instrumentallaghubhūtadrumeṇa laghubhūtadrumābhyām laghubhūtadrumaiḥ laghubhūtadrumebhiḥ
Dativelaghubhūtadrumāya laghubhūtadrumābhyām laghubhūtadrumebhyaḥ
Ablativelaghubhūtadrumāt laghubhūtadrumābhyām laghubhūtadrumebhyaḥ
Genitivelaghubhūtadrumasya laghubhūtadrumayoḥ laghubhūtadrumāṇām
Locativelaghubhūtadrume laghubhūtadrumayoḥ laghubhūtadrumeṣu

Compound laghubhūtadruma -

Adverb -laghubhūtadrumam -laghubhūtadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria