Declension table of ?laghubhūṣaṇakānti

Deva

FeminineSingularDualPlural
Nominativelaghubhūṣaṇakāntiḥ laghubhūṣaṇakāntī laghubhūṣaṇakāntayaḥ
Vocativelaghubhūṣaṇakānte laghubhūṣaṇakāntī laghubhūṣaṇakāntayaḥ
Accusativelaghubhūṣaṇakāntim laghubhūṣaṇakāntī laghubhūṣaṇakāntīḥ
Instrumentallaghubhūṣaṇakāntyā laghubhūṣaṇakāntibhyām laghubhūṣaṇakāntibhiḥ
Dativelaghubhūṣaṇakāntyai laghubhūṣaṇakāntaye laghubhūṣaṇakāntibhyām laghubhūṣaṇakāntibhyaḥ
Ablativelaghubhūṣaṇakāntyāḥ laghubhūṣaṇakānteḥ laghubhūṣaṇakāntibhyām laghubhūṣaṇakāntibhyaḥ
Genitivelaghubhūṣaṇakāntyāḥ laghubhūṣaṇakānteḥ laghubhūṣaṇakāntyoḥ laghubhūṣaṇakāntīnām
Locativelaghubhūṣaṇakāntyām laghubhūṣaṇakāntau laghubhūṣaṇakāntyoḥ laghubhūṣaṇakāntiṣu

Compound laghubhūṣaṇakānti -

Adverb -laghubhūṣaṇakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria