Declension table of ?laghubhojana

Deva

NeuterSingularDualPlural
Nominativelaghubhojanam laghubhojane laghubhojanāni
Vocativelaghubhojana laghubhojane laghubhojanāni
Accusativelaghubhojanam laghubhojane laghubhojanāni
Instrumentallaghubhojanena laghubhojanābhyām laghubhojanaiḥ
Dativelaghubhojanāya laghubhojanābhyām laghubhojanebhyaḥ
Ablativelaghubhojanāt laghubhojanābhyām laghubhojanebhyaḥ
Genitivelaghubhojanasya laghubhojanayoḥ laghubhojanānām
Locativelaghubhojane laghubhojanayoḥ laghubhojaneṣu

Compound laghubhojana -

Adverb -laghubhojanam -laghubhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria