Declension table of ?laghubhava

Deva

MasculineSingularDualPlural
Nominativelaghubhavaḥ laghubhavau laghubhavāḥ
Vocativelaghubhava laghubhavau laghubhavāḥ
Accusativelaghubhavam laghubhavau laghubhavān
Instrumentallaghubhavena laghubhavābhyām laghubhavaiḥ laghubhavebhiḥ
Dativelaghubhavāya laghubhavābhyām laghubhavebhyaḥ
Ablativelaghubhavāt laghubhavābhyām laghubhavebhyaḥ
Genitivelaghubhavasya laghubhavayoḥ laghubhavānām
Locativelaghubhave laghubhavayoḥ laghubhaveṣu

Compound laghubhava -

Adverb -laghubhavam -laghubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria