Declension table of ?laghubhāvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativelaghubhāvaprakāśikā laghubhāvaprakāśike laghubhāvaprakāśikāḥ
Vocativelaghubhāvaprakāśike laghubhāvaprakāśike laghubhāvaprakāśikāḥ
Accusativelaghubhāvaprakāśikām laghubhāvaprakāśike laghubhāvaprakāśikāḥ
Instrumentallaghubhāvaprakāśikayā laghubhāvaprakāśikābhyām laghubhāvaprakāśikābhiḥ
Dativelaghubhāvaprakāśikāyai laghubhāvaprakāśikābhyām laghubhāvaprakāśikābhyaḥ
Ablativelaghubhāvaprakāśikāyāḥ laghubhāvaprakāśikābhyām laghubhāvaprakāśikābhyaḥ
Genitivelaghubhāvaprakāśikāyāḥ laghubhāvaprakāśikayoḥ laghubhāvaprakāśikānām
Locativelaghubhāvaprakāśikāyām laghubhāvaprakāśikayoḥ laghubhāvaprakāśikāsu

Adverb -laghubhāvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria