Declension table of ?laghubhāgavata

Deva

NeuterSingularDualPlural
Nominativelaghubhāgavatam laghubhāgavate laghubhāgavatāni
Vocativelaghubhāgavata laghubhāgavate laghubhāgavatāni
Accusativelaghubhāgavatam laghubhāgavate laghubhāgavatāni
Instrumentallaghubhāgavatena laghubhāgavatābhyām laghubhāgavataiḥ
Dativelaghubhāgavatāya laghubhāgavatābhyām laghubhāgavatebhyaḥ
Ablativelaghubhāgavatāt laghubhāgavatābhyām laghubhāgavatebhyaḥ
Genitivelaghubhāgavatasya laghubhāgavatayoḥ laghubhāgavatānām
Locativelaghubhāgavate laghubhāgavatayoḥ laghubhāgavateṣu

Compound laghubhāgavata -

Adverb -laghubhāgavatam -laghubhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria