Declension table of ?laghīyastva

Deva

NeuterSingularDualPlural
Nominativelaghīyastvam laghīyastve laghīyastvāni
Vocativelaghīyastva laghīyastve laghīyastvāni
Accusativelaghīyastvam laghīyastve laghīyastvāni
Instrumentallaghīyastvena laghīyastvābhyām laghīyastvaiḥ
Dativelaghīyastvāya laghīyastvābhyām laghīyastvebhyaḥ
Ablativelaghīyastvāt laghīyastvābhyām laghīyastvebhyaḥ
Genitivelaghīyastvasya laghīyastvayoḥ laghīyastvānām
Locativelaghīyastve laghīyastvayoḥ laghīyastveṣu

Compound laghīyastva -

Adverb -laghīyastvam -laghīyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria