Declension table of ?laghantī

Deva

FeminineSingularDualPlural
Nominativelaghantī laghantyau laghantyaḥ
Vocativelaghanti laghantyau laghantyaḥ
Accusativelaghantīm laghantyau laghantīḥ
Instrumentallaghantyā laghantībhyām laghantībhiḥ
Dativelaghantyai laghantībhyām laghantībhyaḥ
Ablativelaghantyāḥ laghantībhyām laghantībhyaḥ
Genitivelaghantyāḥ laghantyoḥ laghantīnām
Locativelaghantyām laghantyoḥ laghantīṣu

Compound laghanti - laghantī -

Adverb -laghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria