Declension table of ?laṅkaśāntamukha

Deva

MasculineSingularDualPlural
Nominativelaṅkaśāntamukhaḥ laṅkaśāntamukhau laṅkaśāntamukhāḥ
Vocativelaṅkaśāntamukha laṅkaśāntamukhau laṅkaśāntamukhāḥ
Accusativelaṅkaśāntamukham laṅkaśāntamukhau laṅkaśāntamukhān
Instrumentallaṅkaśāntamukhena laṅkaśāntamukhābhyām laṅkaśāntamukhaiḥ laṅkaśāntamukhebhiḥ
Dativelaṅkaśāntamukhāya laṅkaśāntamukhābhyām laṅkaśāntamukhebhyaḥ
Ablativelaṅkaśāntamukhāt laṅkaśāntamukhābhyām laṅkaśāntamukhebhyaḥ
Genitivelaṅkaśāntamukhasya laṅkaśāntamukhayoḥ laṅkaśāntamukhānām
Locativelaṅkaśāntamukhe laṅkaśāntamukhayoḥ laṅkaśāntamukheṣu

Compound laṅkaśāntamukha -

Adverb -laṅkaśāntamukham -laṅkaśāntamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria