Declension table of ?laṅkāsthāyinī

Deva

FeminineSingularDualPlural
Nominativelaṅkāsthāyinī laṅkāsthāyinyau laṅkāsthāyinyaḥ
Vocativelaṅkāsthāyini laṅkāsthāyinyau laṅkāsthāyinyaḥ
Accusativelaṅkāsthāyinīm laṅkāsthāyinyau laṅkāsthāyinīḥ
Instrumentallaṅkāsthāyinyā laṅkāsthāyinībhyām laṅkāsthāyinībhiḥ
Dativelaṅkāsthāyinyai laṅkāsthāyinībhyām laṅkāsthāyinībhyaḥ
Ablativelaṅkāsthāyinyāḥ laṅkāsthāyinībhyām laṅkāsthāyinībhyaḥ
Genitivelaṅkāsthāyinyāḥ laṅkāsthāyinyoḥ laṅkāsthāyinīnām
Locativelaṅkāsthāyinyām laṅkāsthāyinyoḥ laṅkāsthāyinīṣu

Compound laṅkāsthāyini - laṅkāsthāyinī -

Adverb -laṅkāsthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria