Declension table of ?laṅkānātha

Deva

MasculineSingularDualPlural
Nominativelaṅkānāthaḥ laṅkānāthau laṅkānāthāḥ
Vocativelaṅkānātha laṅkānāthau laṅkānāthāḥ
Accusativelaṅkānātham laṅkānāthau laṅkānāthān
Instrumentallaṅkānāthena laṅkānāthābhyām laṅkānāthaiḥ laṅkānāthebhiḥ
Dativelaṅkānāthāya laṅkānāthābhyām laṅkānāthebhyaḥ
Ablativelaṅkānāthāt laṅkānāthābhyām laṅkānāthebhyaḥ
Genitivelaṅkānāthasya laṅkānāthayoḥ laṅkānāthānām
Locativelaṅkānāthe laṅkānāthayoḥ laṅkānātheṣu

Compound laṅkānātha -

Adverb -laṅkānātham -laṅkānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria