Declension table of ?laṅkādhirāja

Deva

MasculineSingularDualPlural
Nominativelaṅkādhirājaḥ laṅkādhirājau laṅkādhirājāḥ
Vocativelaṅkādhirāja laṅkādhirājau laṅkādhirājāḥ
Accusativelaṅkādhirājam laṅkādhirājau laṅkādhirājān
Instrumentallaṅkādhirājena laṅkādhirājābhyām laṅkādhirājaiḥ laṅkādhirājebhiḥ
Dativelaṅkādhirājāya laṅkādhirājābhyām laṅkādhirājebhyaḥ
Ablativelaṅkādhirājāt laṅkādhirājābhyām laṅkādhirājebhyaḥ
Genitivelaṅkādhirājasya laṅkādhirājayoḥ laṅkādhirājānām
Locativelaṅkādhirāje laṅkādhirājayoḥ laṅkādhirājeṣu

Compound laṅkādhirāja -

Adverb -laṅkādhirājam -laṅkādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria