Declension table of ?laṅkādhipati

Deva

MasculineSingularDualPlural
Nominativelaṅkādhipatiḥ laṅkādhipatī laṅkādhipatayaḥ
Vocativelaṅkādhipate laṅkādhipatī laṅkādhipatayaḥ
Accusativelaṅkādhipatim laṅkādhipatī laṅkādhipatīn
Instrumentallaṅkādhipatinā laṅkādhipatibhyām laṅkādhipatibhiḥ
Dativelaṅkādhipataye laṅkādhipatibhyām laṅkādhipatibhyaḥ
Ablativelaṅkādhipateḥ laṅkādhipatibhyām laṅkādhipatibhyaḥ
Genitivelaṅkādhipateḥ laṅkādhipatyoḥ laṅkādhipatīnām
Locativelaṅkādhipatau laṅkādhipatyoḥ laṅkādhipatiṣu

Compound laṅkādhipati -

Adverb -laṅkādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria