Declension table of ?laṅka

Deva

MasculineSingularDualPlural
Nominativelaṅkaḥ laṅkau laṅkāḥ
Vocativelaṅka laṅkau laṅkāḥ
Accusativelaṅkam laṅkau laṅkān
Instrumentallaṅkena laṅkābhyām laṅkaiḥ laṅkebhiḥ
Dativelaṅkāya laṅkābhyām laṅkebhyaḥ
Ablativelaṅkāt laṅkābhyām laṅkebhyaḥ
Genitivelaṅkasya laṅkayoḥ laṅkānām
Locativelaṅke laṅkayoḥ laṅkeṣu

Compound laṅka -

Adverb -laṅkam -laṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria