Declension table of ?laṅghitavya

Deva

MasculineSingularDualPlural
Nominativelaṅghitavyaḥ laṅghitavyau laṅghitavyāḥ
Vocativelaṅghitavya laṅghitavyau laṅghitavyāḥ
Accusativelaṅghitavyam laṅghitavyau laṅghitavyān
Instrumentallaṅghitavyena laṅghitavyābhyām laṅghitavyaiḥ laṅghitavyebhiḥ
Dativelaṅghitavyāya laṅghitavyābhyām laṅghitavyebhyaḥ
Ablativelaṅghitavyāt laṅghitavyābhyām laṅghitavyebhyaḥ
Genitivelaṅghitavyasya laṅghitavyayoḥ laṅghitavyānām
Locativelaṅghitavye laṅghitavyayoḥ laṅghitavyeṣu

Compound laṅghitavya -

Adverb -laṅghitavyam -laṅghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria