Declension table of laṅghita

Deva

NeuterSingularDualPlural
Nominativelaṅghitam laṅghite laṅghitāni
Vocativelaṅghita laṅghite laṅghitāni
Accusativelaṅghitam laṅghite laṅghitāni
Instrumentallaṅghitena laṅghitābhyām laṅghitaiḥ
Dativelaṅghitāya laṅghitābhyām laṅghitebhyaḥ
Ablativelaṅghitāt laṅghitābhyām laṅghitebhyaḥ
Genitivelaṅghitasya laṅghitayoḥ laṅghitānām
Locativelaṅghite laṅghitayoḥ laṅghiteṣu

Compound laṅghita -

Adverb -laṅghitam -laṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria