Declension table of laṅghita

Deva

MasculineSingularDualPlural
Nominativelaṅghitaḥ laṅghitau laṅghitāḥ
Vocativelaṅghita laṅghitau laṅghitāḥ
Accusativelaṅghitam laṅghitau laṅghitān
Instrumentallaṅghitena laṅghitābhyām laṅghitaiḥ laṅghitebhiḥ
Dativelaṅghitāya laṅghitābhyām laṅghitebhyaḥ
Ablativelaṅghitāt laṅghitābhyām laṅghitebhyaḥ
Genitivelaṅghitasya laṅghitayoḥ laṅghitānām
Locativelaṅghite laṅghitayoḥ laṅghiteṣu

Compound laṅghita -

Adverb -laṅghitam -laṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria