Declension table of ?laṅghatī

Deva

FeminineSingularDualPlural
Nominativelaṅghatī laṅghatyau laṅghatyaḥ
Vocativelaṅghati laṅghatyau laṅghatyaḥ
Accusativelaṅghatīm laṅghatyau laṅghatīḥ
Instrumentallaṅghatyā laṅghatībhyām laṅghatībhiḥ
Dativelaṅghatyai laṅghatībhyām laṅghatībhyaḥ
Ablativelaṅghatyāḥ laṅghatībhyām laṅghatībhyaḥ
Genitivelaṅghatyāḥ laṅghatyoḥ laṅghatīnām
Locativelaṅghatyām laṅghatyoḥ laṅghatīṣu

Compound laṅghati - laṅghatī -

Adverb -laṅghati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria