Declension table of laṅghanīya

Deva

NeuterSingularDualPlural
Nominativelaṅghanīyam laṅghanīye laṅghanīyāni
Vocativelaṅghanīya laṅghanīye laṅghanīyāni
Accusativelaṅghanīyam laṅghanīye laṅghanīyāni
Instrumentallaṅghanīyena laṅghanīyābhyām laṅghanīyaiḥ
Dativelaṅghanīyāya laṅghanīyābhyām laṅghanīyebhyaḥ
Ablativelaṅghanīyāt laṅghanīyābhyām laṅghanīyebhyaḥ
Genitivelaṅghanīyasya laṅghanīyayoḥ laṅghanīyānām
Locativelaṅghanīye laṅghanīyayoḥ laṅghanīyeṣu

Compound laṅghanīya -

Adverb -laṅghanīyam -laṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria