Declension table of ?laṅghanapathyanirṇaya

Deva

MasculineSingularDualPlural
Nominativelaṅghanapathyanirṇayaḥ laṅghanapathyanirṇayau laṅghanapathyanirṇayāḥ
Vocativelaṅghanapathyanirṇaya laṅghanapathyanirṇayau laṅghanapathyanirṇayāḥ
Accusativelaṅghanapathyanirṇayam laṅghanapathyanirṇayau laṅghanapathyanirṇayān
Instrumentallaṅghanapathyanirṇayena laṅghanapathyanirṇayābhyām laṅghanapathyanirṇayaiḥ laṅghanapathyanirṇayebhiḥ
Dativelaṅghanapathyanirṇayāya laṅghanapathyanirṇayābhyām laṅghanapathyanirṇayebhyaḥ
Ablativelaṅghanapathyanirṇayāt laṅghanapathyanirṇayābhyām laṅghanapathyanirṇayebhyaḥ
Genitivelaṅghanapathyanirṇayasya laṅghanapathyanirṇayayoḥ laṅghanapathyanirṇayānām
Locativelaṅghanapathyanirṇaye laṅghanapathyanirṇayayoḥ laṅghanapathyanirṇayeṣu

Compound laṅghanapathyanirṇaya -

Adverb -laṅghanapathyanirṇayam -laṅghanapathyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria